Declension table of ?veṣṭayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeveṣṭayiṣyamāṇaḥ veṣṭayiṣyamāṇau veṣṭayiṣyamāṇāḥ
Vocativeveṣṭayiṣyamāṇa veṣṭayiṣyamāṇau veṣṭayiṣyamāṇāḥ
Accusativeveṣṭayiṣyamāṇam veṣṭayiṣyamāṇau veṣṭayiṣyamāṇān
Instrumentalveṣṭayiṣyamāṇena veṣṭayiṣyamāṇābhyām veṣṭayiṣyamāṇaiḥ veṣṭayiṣyamāṇebhiḥ
Dativeveṣṭayiṣyamāṇāya veṣṭayiṣyamāṇābhyām veṣṭayiṣyamāṇebhyaḥ
Ablativeveṣṭayiṣyamāṇāt veṣṭayiṣyamāṇābhyām veṣṭayiṣyamāṇebhyaḥ
Genitiveveṣṭayiṣyamāṇasya veṣṭayiṣyamāṇayoḥ veṣṭayiṣyamāṇānām
Locativeveṣṭayiṣyamāṇe veṣṭayiṣyamāṇayoḥ veṣṭayiṣyamāṇeṣu

Compound veṣṭayiṣyamāṇa -

Adverb -veṣṭayiṣyamāṇam -veṣṭayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria