Declension table of ?veṣṭayantī

Deva

FeminineSingularDualPlural
Nominativeveṣṭayantī veṣṭayantyau veṣṭayantyaḥ
Vocativeveṣṭayanti veṣṭayantyau veṣṭayantyaḥ
Accusativeveṣṭayantīm veṣṭayantyau veṣṭayantīḥ
Instrumentalveṣṭayantyā veṣṭayantībhyām veṣṭayantībhiḥ
Dativeveṣṭayantyai veṣṭayantībhyām veṣṭayantībhyaḥ
Ablativeveṣṭayantyāḥ veṣṭayantībhyām veṣṭayantībhyaḥ
Genitiveveṣṭayantyāḥ veṣṭayantyoḥ veṣṭayantīnām
Locativeveṣṭayantyām veṣṭayantyoḥ veṣṭayantīṣu

Compound veṣṭayanti - veṣṭayantī -

Adverb -veṣṭayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria