Declension table of ?veṣṭayamānā

Deva

FeminineSingularDualPlural
Nominativeveṣṭayamānā veṣṭayamāne veṣṭayamānāḥ
Vocativeveṣṭayamāne veṣṭayamāne veṣṭayamānāḥ
Accusativeveṣṭayamānām veṣṭayamāne veṣṭayamānāḥ
Instrumentalveṣṭayamānayā veṣṭayamānābhyām veṣṭayamānābhiḥ
Dativeveṣṭayamānāyai veṣṭayamānābhyām veṣṭayamānābhyaḥ
Ablativeveṣṭayamānāyāḥ veṣṭayamānābhyām veṣṭayamānābhyaḥ
Genitiveveṣṭayamānāyāḥ veṣṭayamānayoḥ veṣṭayamānānām
Locativeveṣṭayamānāyām veṣṭayamānayoḥ veṣṭayamānāsu

Adverb -veṣṭayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria