Declension table of ?veṣṭamāna

Deva

NeuterSingularDualPlural
Nominativeveṣṭamānam veṣṭamāne veṣṭamānāni
Vocativeveṣṭamāna veṣṭamāne veṣṭamānāni
Accusativeveṣṭamānam veṣṭamāne veṣṭamānāni
Instrumentalveṣṭamānena veṣṭamānābhyām veṣṭamānaiḥ
Dativeveṣṭamānāya veṣṭamānābhyām veṣṭamānebhyaḥ
Ablativeveṣṭamānāt veṣṭamānābhyām veṣṭamānebhyaḥ
Genitiveveṣṭamānasya veṣṭamānayoḥ veṣṭamānānām
Locativeveṣṭamāne veṣṭamānayoḥ veṣṭamāneṣu

Compound veṣṭamāna -

Adverb -veṣṭamānam -veṣṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria