Declension table of ?veṣṭamāna

Deva

MasculineSingularDualPlural
Nominativeveṣṭamānaḥ veṣṭamānau veṣṭamānāḥ
Vocativeveṣṭamāna veṣṭamānau veṣṭamānāḥ
Accusativeveṣṭamānam veṣṭamānau veṣṭamānān
Instrumentalveṣṭamānena veṣṭamānābhyām veṣṭamānaiḥ veṣṭamānebhiḥ
Dativeveṣṭamānāya veṣṭamānābhyām veṣṭamānebhyaḥ
Ablativeveṣṭamānāt veṣṭamānābhyām veṣṭamānebhyaḥ
Genitiveveṣṭamānasya veṣṭamānayoḥ veṣṭamānānām
Locativeveṣṭamāne veṣṭamānayoḥ veṣṭamāneṣu

Compound veṣṭamāna -

Adverb -veṣṭamānam -veṣṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria