Declension table of veṇikavāhin

Deva

NeuterSingularDualPlural
Nominativeveṇikavāhi veṇikavāhinī veṇikavāhīni
Vocativeveṇikavāhin veṇikavāhi veṇikavāhinī veṇikavāhīni
Accusativeveṇikavāhi veṇikavāhinī veṇikavāhīni
Instrumentalveṇikavāhinā veṇikavāhibhyām veṇikavāhibhiḥ
Dativeveṇikavāhine veṇikavāhibhyām veṇikavāhibhyaḥ
Ablativeveṇikavāhinaḥ veṇikavāhibhyām veṇikavāhibhyaḥ
Genitiveveṇikavāhinaḥ veṇikavāhinoḥ veṇikavāhinām
Locativeveṇikavāhini veṇikavāhinoḥ veṇikavāhiṣu

Compound veṇikavāhi -

Adverb -veṇikavāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria