Declension table of veṇikā

Deva

FeminineSingularDualPlural
Nominativeveṇikā veṇike veṇikāḥ
Vocativeveṇike veṇike veṇikāḥ
Accusativeveṇikām veṇike veṇikāḥ
Instrumentalveṇikayā veṇikābhyām veṇikābhiḥ
Dativeveṇikāyai veṇikābhyām veṇikābhyaḥ
Ablativeveṇikāyāḥ veṇikābhyām veṇikābhyaḥ
Genitiveveṇikāyāḥ veṇikayoḥ veṇikānām
Locativeveṇikāyām veṇikayoḥ veṇikāsu

Adverb -veṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria