Declension table of ?vayasvatī

Deva

FeminineSingularDualPlural
Nominativevayasvatī vayasvatyau vayasvatyaḥ
Vocativevayasvati vayasvatyau vayasvatyaḥ
Accusativevayasvatīm vayasvatyau vayasvatīḥ
Instrumentalvayasvatyā vayasvatībhyām vayasvatībhiḥ
Dativevayasvatyai vayasvatībhyām vayasvatībhyaḥ
Ablativevayasvatyāḥ vayasvatībhyām vayasvatībhyaḥ
Genitivevayasvatyāḥ vayasvatyoḥ vayasvatīnām
Locativevayasvatyām vayasvatyoḥ vayasvatīṣu

Compound vayasvati - vayasvatī -

Adverb -vayasvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria