Declension table of ?vavelvas

Deva

NeuterSingularDualPlural
Nominativevavelvat vaveluṣī vavelvāṃsi
Vocativevavelvat vaveluṣī vavelvāṃsi
Accusativevavelvat vaveluṣī vavelvāṃsi
Instrumentalvaveluṣā vavelvadbhyām vavelvadbhiḥ
Dativevaveluṣe vavelvadbhyām vavelvadbhyaḥ
Ablativevaveluṣaḥ vavelvadbhyām vavelvadbhyaḥ
Genitivevaveluṣaḥ vaveluṣoḥ vaveluṣām
Locativevaveluṣi vaveluṣoḥ vavelvatsu

Compound vavelvat -

Adverb -vavelvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria