Declension table of ?vavellāna

Deva

NeuterSingularDualPlural
Nominativevavellānam vavellāne vavellānāni
Vocativevavellāna vavellāne vavellānāni
Accusativevavellānam vavellāne vavellānāni
Instrumentalvavellānena vavellānābhyām vavellānaiḥ
Dativevavellānāya vavellānābhyām vavellānebhyaḥ
Ablativevavellānāt vavellānābhyām vavellānebhyaḥ
Genitivevavellānasya vavellānayoḥ vavellānānām
Locativevavellāne vavellānayoḥ vavellāneṣu

Compound vavellāna -

Adverb -vavellānam -vavellānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria