Declension table of ?vavelānā

Deva

FeminineSingularDualPlural
Nominativevavelānā vavelāne vavelānāḥ
Vocativevavelāne vavelāne vavelānāḥ
Accusativevavelānām vavelāne vavelānāḥ
Instrumentalvavelānayā vavelānābhyām vavelānābhiḥ
Dativevavelānāyai vavelānābhyām vavelānābhyaḥ
Ablativevavelānāyāḥ vavelānābhyām vavelānābhyaḥ
Genitivevavelānāyāḥ vavelānayoḥ vavelānānām
Locativevavelānāyām vavelānayoḥ vavelānāsu

Adverb -vavelānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria