Declension table of ?vavelāna

Deva

NeuterSingularDualPlural
Nominativevavelānam vavelāne vavelānāni
Vocativevavelāna vavelāne vavelānāni
Accusativevavelānam vavelāne vavelānāni
Instrumentalvavelānena vavelānābhyām vavelānaiḥ
Dativevavelānāya vavelānābhyām vavelānebhyaḥ
Ablativevavelānāt vavelānābhyām vavelānebhyaḥ
Genitivevavelānasya vavelānayoḥ vavelānānām
Locativevavelāne vavelānayoḥ vavelāneṣu

Compound vavelāna -

Adverb -vavelānam -vavelānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria