Declension table of ?vaveṣṭānā

Deva

FeminineSingularDualPlural
Nominativevaveṣṭānā vaveṣṭāne vaveṣṭānāḥ
Vocativevaveṣṭāne vaveṣṭāne vaveṣṭānāḥ
Accusativevaveṣṭānām vaveṣṭāne vaveṣṭānāḥ
Instrumentalvaveṣṭānayā vaveṣṭānābhyām vaveṣṭānābhiḥ
Dativevaveṣṭānāyai vaveṣṭānābhyām vaveṣṭānābhyaḥ
Ablativevaveṣṭānāyāḥ vaveṣṭānābhyām vaveṣṭānābhyaḥ
Genitivevaveṣṭānāyāḥ vaveṣṭānayoḥ vaveṣṭānānām
Locativevaveṣṭānāyām vaveṣṭānayoḥ vaveṣṭānāsu

Adverb -vaveṣṭānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria