Declension table of ?vaveṣṭāna

Deva

NeuterSingularDualPlural
Nominativevaveṣṭānam vaveṣṭāne vaveṣṭānāni
Vocativevaveṣṭāna vaveṣṭāne vaveṣṭānāni
Accusativevaveṣṭānam vaveṣṭāne vaveṣṭānāni
Instrumentalvaveṣṭānena vaveṣṭānābhyām vaveṣṭānaiḥ
Dativevaveṣṭānāya vaveṣṭānābhyām vaveṣṭānebhyaḥ
Ablativevaveṣṭānāt vaveṣṭānābhyām vaveṣṭānebhyaḥ
Genitivevaveṣṭānasya vaveṣṭānayoḥ vaveṣṭānānām
Locativevaveṣṭāne vaveṣṭānayoḥ vaveṣṭāneṣu

Compound vaveṣṭāna -

Adverb -vaveṣṭānam -vaveṣṭānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria