Declension table of ?vavāvṛtuṣī

Deva

FeminineSingularDualPlural
Nominativevavāvṛtuṣī vavāvṛtuṣyau vavāvṛtuṣyaḥ
Vocativevavāvṛtuṣi vavāvṛtuṣyau vavāvṛtuṣyaḥ
Accusativevavāvṛtuṣīm vavāvṛtuṣyau vavāvṛtuṣīḥ
Instrumentalvavāvṛtuṣyā vavāvṛtuṣībhyām vavāvṛtuṣībhiḥ
Dativevavāvṛtuṣyai vavāvṛtuṣībhyām vavāvṛtuṣībhyaḥ
Ablativevavāvṛtuṣyāḥ vavāvṛtuṣībhyām vavāvṛtuṣībhyaḥ
Genitivevavāvṛtuṣyāḥ vavāvṛtuṣyoḥ vavāvṛtuṣīṇām
Locativevavāvṛtuṣyām vavāvṛtuṣyoḥ vavāvṛtuṣīṣu

Compound vavāvṛtuṣi - vavāvṛtuṣī -

Adverb -vavāvṛtuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria