Declension table of ?vavaṭṭvas

Deva

NeuterSingularDualPlural
Nominativevavaṭṭvat vavaṭṭuṣī vavaṭṭvāṃsi
Vocativevavaṭṭvat vavaṭṭuṣī vavaṭṭvāṃsi
Accusativevavaṭṭvat vavaṭṭuṣī vavaṭṭvāṃsi
Instrumentalvavaṭṭuṣā vavaṭṭvadbhyām vavaṭṭvadbhiḥ
Dativevavaṭṭuṣe vavaṭṭvadbhyām vavaṭṭvadbhyaḥ
Ablativevavaṭṭuṣaḥ vavaṭṭvadbhyām vavaṭṭvadbhyaḥ
Genitivevavaṭṭuṣaḥ vavaṭṭuṣoḥ vavaṭṭuṣām
Locativevavaṭṭuṣi vavaṭṭuṣoḥ vavaṭṭvatsu

Compound vavaṭṭvat -

Adverb -vavaṭṭvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria