Declension table of ?vavaṇṭāna

Deva

NeuterSingularDualPlural
Nominativevavaṇṭānam vavaṇṭāne vavaṇṭānāni
Vocativevavaṇṭāna vavaṇṭāne vavaṇṭānāni
Accusativevavaṇṭānam vavaṇṭāne vavaṇṭānāni
Instrumentalvavaṇṭānena vavaṇṭānābhyām vavaṇṭānaiḥ
Dativevavaṇṭānāya vavaṇṭānābhyām vavaṇṭānebhyaḥ
Ablativevavaṇṭānāt vavaṇṭānābhyām vavaṇṭānebhyaḥ
Genitivevavaṇṭānasya vavaṇṭānayoḥ vavaṇṭānānām
Locativevavaṇṭāne vavaṇṭānayoḥ vavaṇṭāneṣu

Compound vavaṇṭāna -

Adverb -vavaṇṭānam -vavaṇṭānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria