Declension table of ?vavṛtat

Deva

MasculineSingularDualPlural
Nominativevavṛtan vavṛtantau vavṛtantaḥ
Vocativevavṛtan vavṛtantau vavṛtantaḥ
Accusativevavṛtantam vavṛtantau vavṛtataḥ
Instrumentalvavṛtatā vavṛtadbhyām vavṛtadbhiḥ
Dativevavṛtate vavṛtadbhyām vavṛtadbhyaḥ
Ablativevavṛtataḥ vavṛtadbhyām vavṛtadbhyaḥ
Genitivevavṛtataḥ vavṛtatoḥ vavṛtatām
Locativevavṛtati vavṛtatoḥ vavṛtatsu

Compound vavṛtat -

Adverb -vavṛtantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria