Declension table of ?vavṛkuṣī

Deva

FeminineSingularDualPlural
Nominativevavṛkuṣī vavṛkuṣyau vavṛkuṣyaḥ
Vocativevavṛkuṣi vavṛkuṣyau vavṛkuṣyaḥ
Accusativevavṛkuṣīm vavṛkuṣyau vavṛkuṣīḥ
Instrumentalvavṛkuṣyā vavṛkuṣībhyām vavṛkuṣībhiḥ
Dativevavṛkuṣyai vavṛkuṣībhyām vavṛkuṣībhyaḥ
Ablativevavṛkuṣyāḥ vavṛkuṣībhyām vavṛkuṣībhyaḥ
Genitivevavṛkuṣyāḥ vavṛkuṣyoḥ vavṛkuṣīṇām
Locativevavṛkuṣyām vavṛkuṣyoḥ vavṛkuṣīṣu

Compound vavṛkuṣi - vavṛkuṣī -

Adverb -vavṛkuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria