Declension table of ?vavṛkāṇa

Deva

NeuterSingularDualPlural
Nominativevavṛkāṇam vavṛkāṇe vavṛkāṇāni
Vocativevavṛkāṇa vavṛkāṇe vavṛkāṇāni
Accusativevavṛkāṇam vavṛkāṇe vavṛkāṇāni
Instrumentalvavṛkāṇena vavṛkāṇābhyām vavṛkāṇaiḥ
Dativevavṛkāṇāya vavṛkāṇābhyām vavṛkāṇebhyaḥ
Ablativevavṛkāṇāt vavṛkāṇābhyām vavṛkāṇebhyaḥ
Genitivevavṛkāṇasya vavṛkāṇayoḥ vavṛkāṇānām
Locativevavṛkāṇe vavṛkāṇayoḥ vavṛkāṇeṣu

Compound vavṛkāṇa -

Adverb -vavṛkāṇam -vavṛkāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria