Declension table of ?vavṛjvas

Deva

NeuterSingularDualPlural
Nominativevavṛjvat vavṛjuṣī vavṛjvāṃsi
Vocativevavṛjvat vavṛjuṣī vavṛjvāṃsi
Accusativevavṛjvat vavṛjuṣī vavṛjvāṃsi
Instrumentalvavṛjuṣā vavṛjvadbhyām vavṛjvadbhiḥ
Dativevavṛjuṣe vavṛjvadbhyām vavṛjvadbhyaḥ
Ablativevavṛjuṣaḥ vavṛjvadbhyām vavṛjvadbhyaḥ
Genitivevavṛjuṣaḥ vavṛjuṣoḥ vavṛjuṣām
Locativevavṛjuṣi vavṛjuṣoḥ vavṛjvatsu

Compound vavṛjvat -

Adverb -vavṛjvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria