Declension table of ?vavṛjvas

Deva

MasculineSingularDualPlural
Nominativevavṛjvān vavṛjvāṃsau vavṛjvāṃsaḥ
Vocativevavṛjvan vavṛjvāṃsau vavṛjvāṃsaḥ
Accusativevavṛjvāṃsam vavṛjvāṃsau vavṛjuṣaḥ
Instrumentalvavṛjuṣā vavṛjvadbhyām vavṛjvadbhiḥ
Dativevavṛjuṣe vavṛjvadbhyām vavṛjvadbhyaḥ
Ablativevavṛjuṣaḥ vavṛjvadbhyām vavṛjvadbhyaḥ
Genitivevavṛjuṣaḥ vavṛjuṣoḥ vavṛjuṣām
Locativevavṛjuṣi vavṛjuṣoḥ vavṛjvatsu

Compound vavṛjvat -

Adverb -vavṛjvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria