सुबन्तावली ?वसुमतीचित्रसेनीय

Roma

नपुंसकम्एकद्विबहु
प्रथमावसुमतीचित्रसेनीयम् वसुमतीचित्रसेनीये वसुमतीचित्रसेनीयानि
सम्बोधनम्वसुमतीचित्रसेनीय वसुमतीचित्रसेनीये वसुमतीचित्रसेनीयानि
द्वितीयावसुमतीचित्रसेनीयम् वसुमतीचित्रसेनीये वसुमतीचित्रसेनीयानि
तृतीयावसुमतीचित्रसेनीयेन वसुमतीचित्रसेनीयाभ्याम् वसुमतीचित्रसेनीयैः
चतुर्थीवसुमतीचित्रसेनीयाय वसुमतीचित्रसेनीयाभ्याम् वसुमतीचित्रसेनीयेभ्यः
पञ्चमीवसुमतीचित्रसेनीयात् वसुमतीचित्रसेनीयाभ्याम् वसुमतीचित्रसेनीयेभ्यः
षष्ठीवसुमतीचित्रसेनीयस्य वसुमतीचित्रसेनीययोः वसुमतीचित्रसेनीयानाम्
सप्तमीवसुमतीचित्रसेनीये वसुमतीचित्रसेनीययोः वसुमतीचित्रसेनीयेषु

समास वसुमतीचित्रसेनीय

अव्यय ॰वसुमतीचित्रसेनीयम् ॰वसुमतीचित्रसेनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria