सुबन्तावली ?वर्त्मावबन्धक

Roma

पुमान्एकद्विबहु
प्रथमावर्त्मावबन्धकः वर्त्मावबन्धकौ वर्त्मावबन्धकाः
सम्बोधनम्वर्त्मावबन्धक वर्त्मावबन्धकौ वर्त्मावबन्धकाः
द्वितीयावर्त्मावबन्धकम् वर्त्मावबन्धकौ वर्त्मावबन्धकान्
तृतीयावर्त्मावबन्धकेन वर्त्मावबन्धकाभ्याम् वर्त्मावबन्धकैः वर्त्मावबन्धकेभिः
चतुर्थीवर्त्मावबन्धकाय वर्त्मावबन्धकाभ्याम् वर्त्मावबन्धकेभ्यः
पञ्चमीवर्त्मावबन्धकात् वर्त्मावबन्धकाभ्याम् वर्त्मावबन्धकेभ्यः
षष्ठीवर्त्मावबन्धकस्य वर्त्मावबन्धकयोः वर्त्मावबन्धकानाम्
सप्तमीवर्त्मावबन्धके वर्त्मावबन्धकयोः वर्त्मावबन्धकेषु

समास वर्त्मावबन्धक

अव्यय ॰वर्त्मावबन्धकम् ॰वर्त्मावबन्धकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria