सुबन्तावली ?वर्तनार्थिनी

Roma

स्त्रीएकद्विबहु
प्रथमावर्तनार्थिनी वर्तनार्थिन्यौ वर्तनार्थिन्यः
सम्बोधनम्वर्तनार्थिनि वर्तनार्थिन्यौ वर्तनार्थिन्यः
द्वितीयावर्तनार्थिनीम् वर्तनार्थिन्यौ वर्तनार्थिनीः
तृतीयावर्तनार्थिन्या वर्तनार्थिनीभ्याम् वर्तनार्थिनीभिः
चतुर्थीवर्तनार्थिन्यै वर्तनार्थिनीभ्याम् वर्तनार्थिनीभ्यः
पञ्चमीवर्तनार्थिन्याः वर्तनार्थिनीभ्याम् वर्तनार्थिनीभ्यः
षष्ठीवर्तनार्थिन्याः वर्तनार्थिन्योः वर्तनार्थिनीनाम्
सप्तमीवर्तनार्थिन्याम् वर्तनार्थिन्योः वर्तनार्थिनीषु

समास वर्तनार्थिनि वर्तनार्थिनी

अव्यय ॰वर्तनार्थिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria