Declension table of ?varmavatī

Deva

FeminineSingularDualPlural
Nominativevarmavatī varmavatyau varmavatyaḥ
Vocativevarmavati varmavatyau varmavatyaḥ
Accusativevarmavatīm varmavatyau varmavatīḥ
Instrumentalvarmavatyā varmavatībhyām varmavatībhiḥ
Dativevarmavatyai varmavatībhyām varmavatībhyaḥ
Ablativevarmavatyāḥ varmavatībhyām varmavatībhyaḥ
Genitivevarmavatyāḥ varmavatyoḥ varmavatīnām
Locativevarmavatyām varmavatyoḥ varmavatīṣu

Compound varmavati - varmavatī -

Adverb -varmavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria