Declension table of ?varkitavya

Deva

NeuterSingularDualPlural
Nominativevarkitavyam varkitavye varkitavyāni
Vocativevarkitavya varkitavye varkitavyāni
Accusativevarkitavyam varkitavye varkitavyāni
Instrumentalvarkitavyena varkitavyābhyām varkitavyaiḥ
Dativevarkitavyāya varkitavyābhyām varkitavyebhyaḥ
Ablativevarkitavyāt varkitavyābhyām varkitavyebhyaḥ
Genitivevarkitavyasya varkitavyayoḥ varkitavyānām
Locativevarkitavye varkitavyayoḥ varkitavyeṣu

Compound varkitavya -

Adverb -varkitavyam -varkitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria