Declension table of ?varkiṣyat

Deva

MasculineSingularDualPlural
Nominativevarkiṣyan varkiṣyantau varkiṣyantaḥ
Vocativevarkiṣyan varkiṣyantau varkiṣyantaḥ
Accusativevarkiṣyantam varkiṣyantau varkiṣyataḥ
Instrumentalvarkiṣyatā varkiṣyadbhyām varkiṣyadbhiḥ
Dativevarkiṣyate varkiṣyadbhyām varkiṣyadbhyaḥ
Ablativevarkiṣyataḥ varkiṣyadbhyām varkiṣyadbhyaḥ
Genitivevarkiṣyataḥ varkiṣyatoḥ varkiṣyatām
Locativevarkiṣyati varkiṣyatoḥ varkiṣyatsu

Compound varkiṣyat -

Adverb -varkiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria