Declension table of ?varkiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevarkiṣyamāṇaḥ varkiṣyamāṇau varkiṣyamāṇāḥ
Vocativevarkiṣyamāṇa varkiṣyamāṇau varkiṣyamāṇāḥ
Accusativevarkiṣyamāṇam varkiṣyamāṇau varkiṣyamāṇān
Instrumentalvarkiṣyamāṇena varkiṣyamāṇābhyām varkiṣyamāṇaiḥ varkiṣyamāṇebhiḥ
Dativevarkiṣyamāṇāya varkiṣyamāṇābhyām varkiṣyamāṇebhyaḥ
Ablativevarkiṣyamāṇāt varkiṣyamāṇābhyām varkiṣyamāṇebhyaḥ
Genitivevarkiṣyamāṇasya varkiṣyamāṇayoḥ varkiṣyamāṇānām
Locativevarkiṣyamāṇe varkiṣyamāṇayoḥ varkiṣyamāṇeṣu

Compound varkiṣyamāṇa -

Adverb -varkiṣyamāṇam -varkiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria