Declension table of ?varjyamāna

Deva

NeuterSingularDualPlural
Nominativevarjyamānam varjyamāne varjyamānāni
Vocativevarjyamāna varjyamāne varjyamānāni
Accusativevarjyamānam varjyamāne varjyamānāni
Instrumentalvarjyamānena varjyamānābhyām varjyamānaiḥ
Dativevarjyamānāya varjyamānābhyām varjyamānebhyaḥ
Ablativevarjyamānāt varjyamānābhyām varjyamānebhyaḥ
Genitivevarjyamānasya varjyamānayoḥ varjyamānānām
Locativevarjyamāne varjyamānayoḥ varjyamāneṣu

Compound varjyamāna -

Adverb -varjyamānam -varjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria