Declension table of ?varjitavyā

Deva

FeminineSingularDualPlural
Nominativevarjitavyā varjitavye varjitavyāḥ
Vocativevarjitavye varjitavye varjitavyāḥ
Accusativevarjitavyām varjitavye varjitavyāḥ
Instrumentalvarjitavyayā varjitavyābhyām varjitavyābhiḥ
Dativevarjitavyāyai varjitavyābhyām varjitavyābhyaḥ
Ablativevarjitavyāyāḥ varjitavyābhyām varjitavyābhyaḥ
Genitivevarjitavyāyāḥ varjitavyayoḥ varjitavyānām
Locativevarjitavyāyām varjitavyayoḥ varjitavyāsu

Adverb -varjitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria