Declension table of ?varjitavya

Deva

NeuterSingularDualPlural
Nominativevarjitavyam varjitavye varjitavyāni
Vocativevarjitavya varjitavye varjitavyāni
Accusativevarjitavyam varjitavye varjitavyāni
Instrumentalvarjitavyena varjitavyābhyām varjitavyaiḥ
Dativevarjitavyāya varjitavyābhyām varjitavyebhyaḥ
Ablativevarjitavyāt varjitavyābhyām varjitavyebhyaḥ
Genitivevarjitavyasya varjitavyayoḥ varjitavyānām
Locativevarjitavye varjitavyayoḥ varjitavyeṣu

Compound varjitavya -

Adverb -varjitavyam -varjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria