Declension table of ?varjitavya

Deva

MasculineSingularDualPlural
Nominativevarjitavyaḥ varjitavyau varjitavyāḥ
Vocativevarjitavya varjitavyau varjitavyāḥ
Accusativevarjitavyam varjitavyau varjitavyān
Instrumentalvarjitavyena varjitavyābhyām varjitavyaiḥ varjitavyebhiḥ
Dativevarjitavyāya varjitavyābhyām varjitavyebhyaḥ
Ablativevarjitavyāt varjitavyābhyām varjitavyebhyaḥ
Genitivevarjitavyasya varjitavyayoḥ varjitavyānām
Locativevarjitavye varjitavyayoḥ varjitavyeṣu

Compound varjitavya -

Adverb -varjitavyam -varjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria