Declension table of ?varjitavatī

Deva

FeminineSingularDualPlural
Nominativevarjitavatī varjitavatyau varjitavatyaḥ
Vocativevarjitavati varjitavatyau varjitavatyaḥ
Accusativevarjitavatīm varjitavatyau varjitavatīḥ
Instrumentalvarjitavatyā varjitavatībhyām varjitavatībhiḥ
Dativevarjitavatyai varjitavatībhyām varjitavatībhyaḥ
Ablativevarjitavatyāḥ varjitavatībhyām varjitavatībhyaḥ
Genitivevarjitavatyāḥ varjitavatyoḥ varjitavatīnām
Locativevarjitavatyām varjitavatyoḥ varjitavatīṣu

Compound varjitavati - varjitavatī -

Adverb -varjitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria