Declension table of ?varjitavat

Deva

MasculineSingularDualPlural
Nominativevarjitavān varjitavantau varjitavantaḥ
Vocativevarjitavan varjitavantau varjitavantaḥ
Accusativevarjitavantam varjitavantau varjitavataḥ
Instrumentalvarjitavatā varjitavadbhyām varjitavadbhiḥ
Dativevarjitavate varjitavadbhyām varjitavadbhyaḥ
Ablativevarjitavataḥ varjitavadbhyām varjitavadbhyaḥ
Genitivevarjitavataḥ varjitavatoḥ varjitavatām
Locativevarjitavati varjitavatoḥ varjitavatsu

Compound varjitavat -

Adverb -varjitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria