Declension table of ?varjikā

Deva

FeminineSingularDualPlural
Nominativevarjikā varjike varjikāḥ
Vocativevarjike varjike varjikāḥ
Accusativevarjikām varjike varjikāḥ
Instrumentalvarjikayā varjikābhyām varjikābhiḥ
Dativevarjikāyai varjikābhyām varjikābhyaḥ
Ablativevarjikāyāḥ varjikābhyām varjikābhyaḥ
Genitivevarjikāyāḥ varjikayoḥ varjikānām
Locativevarjikāyām varjikayoḥ varjikāsu

Adverb -varjikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria