Declension table of ?varjiṣyat

Deva

NeuterSingularDualPlural
Nominativevarjiṣyat varjiṣyantī varjiṣyatī varjiṣyanti
Vocativevarjiṣyat varjiṣyantī varjiṣyatī varjiṣyanti
Accusativevarjiṣyat varjiṣyantī varjiṣyatī varjiṣyanti
Instrumentalvarjiṣyatā varjiṣyadbhyām varjiṣyadbhiḥ
Dativevarjiṣyate varjiṣyadbhyām varjiṣyadbhyaḥ
Ablativevarjiṣyataḥ varjiṣyadbhyām varjiṣyadbhyaḥ
Genitivevarjiṣyataḥ varjiṣyatoḥ varjiṣyatām
Locativevarjiṣyati varjiṣyatoḥ varjiṣyatsu

Adverb -varjiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria