Declension table of ?varjiṣyat

Deva

MasculineSingularDualPlural
Nominativevarjiṣyan varjiṣyantau varjiṣyantaḥ
Vocativevarjiṣyan varjiṣyantau varjiṣyantaḥ
Accusativevarjiṣyantam varjiṣyantau varjiṣyataḥ
Instrumentalvarjiṣyatā varjiṣyadbhyām varjiṣyadbhiḥ
Dativevarjiṣyate varjiṣyadbhyām varjiṣyadbhyaḥ
Ablativevarjiṣyataḥ varjiṣyadbhyām varjiṣyadbhyaḥ
Genitivevarjiṣyataḥ varjiṣyatoḥ varjiṣyatām
Locativevarjiṣyati varjiṣyatoḥ varjiṣyatsu

Compound varjiṣyat -

Adverb -varjiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria