Declension table of ?varjiṣyantī

Deva

FeminineSingularDualPlural
Nominativevarjiṣyantī varjiṣyantyau varjiṣyantyaḥ
Vocativevarjiṣyanti varjiṣyantyau varjiṣyantyaḥ
Accusativevarjiṣyantīm varjiṣyantyau varjiṣyantīḥ
Instrumentalvarjiṣyantyā varjiṣyantībhyām varjiṣyantībhiḥ
Dativevarjiṣyantyai varjiṣyantībhyām varjiṣyantībhyaḥ
Ablativevarjiṣyantyāḥ varjiṣyantībhyām varjiṣyantībhyaḥ
Genitivevarjiṣyantyāḥ varjiṣyantyoḥ varjiṣyantīnām
Locativevarjiṣyantyām varjiṣyantyoḥ varjiṣyantīṣu

Compound varjiṣyanti - varjiṣyantī -

Adverb -varjiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria