Declension table of ?varjayiṣyantī

Deva

FeminineSingularDualPlural
Nominativevarjayiṣyantī varjayiṣyantyau varjayiṣyantyaḥ
Vocativevarjayiṣyanti varjayiṣyantyau varjayiṣyantyaḥ
Accusativevarjayiṣyantīm varjayiṣyantyau varjayiṣyantīḥ
Instrumentalvarjayiṣyantyā varjayiṣyantībhyām varjayiṣyantībhiḥ
Dativevarjayiṣyantyai varjayiṣyantībhyām varjayiṣyantībhyaḥ
Ablativevarjayiṣyantyāḥ varjayiṣyantībhyām varjayiṣyantībhyaḥ
Genitivevarjayiṣyantyāḥ varjayiṣyantyoḥ varjayiṣyantīnām
Locativevarjayiṣyantyām varjayiṣyantyoḥ varjayiṣyantīṣu

Compound varjayiṣyanti - varjayiṣyantī -

Adverb -varjayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria