Declension table of ?varjayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevarjayiṣyamāṇā varjayiṣyamāṇe varjayiṣyamāṇāḥ
Vocativevarjayiṣyamāṇe varjayiṣyamāṇe varjayiṣyamāṇāḥ
Accusativevarjayiṣyamāṇām varjayiṣyamāṇe varjayiṣyamāṇāḥ
Instrumentalvarjayiṣyamāṇayā varjayiṣyamāṇābhyām varjayiṣyamāṇābhiḥ
Dativevarjayiṣyamāṇāyai varjayiṣyamāṇābhyām varjayiṣyamāṇābhyaḥ
Ablativevarjayiṣyamāṇāyāḥ varjayiṣyamāṇābhyām varjayiṣyamāṇābhyaḥ
Genitivevarjayiṣyamāṇāyāḥ varjayiṣyamāṇayoḥ varjayiṣyamāṇānām
Locativevarjayiṣyamāṇāyām varjayiṣyamāṇayoḥ varjayiṣyamāṇāsu

Adverb -varjayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria