Declension table of ?varjayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevarjayiṣyamāṇam varjayiṣyamāṇe varjayiṣyamāṇāni
Vocativevarjayiṣyamāṇa varjayiṣyamāṇe varjayiṣyamāṇāni
Accusativevarjayiṣyamāṇam varjayiṣyamāṇe varjayiṣyamāṇāni
Instrumentalvarjayiṣyamāṇena varjayiṣyamāṇābhyām varjayiṣyamāṇaiḥ
Dativevarjayiṣyamāṇāya varjayiṣyamāṇābhyām varjayiṣyamāṇebhyaḥ
Ablativevarjayiṣyamāṇāt varjayiṣyamāṇābhyām varjayiṣyamāṇebhyaḥ
Genitivevarjayiṣyamāṇasya varjayiṣyamāṇayoḥ varjayiṣyamāṇānām
Locativevarjayiṣyamāṇe varjayiṣyamāṇayoḥ varjayiṣyamāṇeṣu

Compound varjayiṣyamāṇa -

Adverb -varjayiṣyamāṇam -varjayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria