Declension table of ?varjayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevarjayiṣyamāṇaḥ varjayiṣyamāṇau varjayiṣyamāṇāḥ
Vocativevarjayiṣyamāṇa varjayiṣyamāṇau varjayiṣyamāṇāḥ
Accusativevarjayiṣyamāṇam varjayiṣyamāṇau varjayiṣyamāṇān
Instrumentalvarjayiṣyamāṇena varjayiṣyamāṇābhyām varjayiṣyamāṇaiḥ varjayiṣyamāṇebhiḥ
Dativevarjayiṣyamāṇāya varjayiṣyamāṇābhyām varjayiṣyamāṇebhyaḥ
Ablativevarjayiṣyamāṇāt varjayiṣyamāṇābhyām varjayiṣyamāṇebhyaḥ
Genitivevarjayiṣyamāṇasya varjayiṣyamāṇayoḥ varjayiṣyamāṇānām
Locativevarjayiṣyamāṇe varjayiṣyamāṇayoḥ varjayiṣyamāṇeṣu

Compound varjayiṣyamāṇa -

Adverb -varjayiṣyamāṇam -varjayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria