Declension table of ?varjayantī

Deva

FeminineSingularDualPlural
Nominativevarjayantī varjayantyau varjayantyaḥ
Vocativevarjayanti varjayantyau varjayantyaḥ
Accusativevarjayantīm varjayantyau varjayantīḥ
Instrumentalvarjayantyā varjayantībhyām varjayantībhiḥ
Dativevarjayantyai varjayantībhyām varjayantībhyaḥ
Ablativevarjayantyāḥ varjayantībhyām varjayantībhyaḥ
Genitivevarjayantyāḥ varjayantyoḥ varjayantīnām
Locativevarjayantyām varjayantyoḥ varjayantīṣu

Compound varjayanti - varjayantī -

Adverb -varjayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria