Declension table of ?varjayamāna

Deva

NeuterSingularDualPlural
Nominativevarjayamānam varjayamāne varjayamānāni
Vocativevarjayamāna varjayamāne varjayamānāni
Accusativevarjayamānam varjayamāne varjayamānāni
Instrumentalvarjayamānena varjayamānābhyām varjayamānaiḥ
Dativevarjayamānāya varjayamānābhyām varjayamānebhyaḥ
Ablativevarjayamānāt varjayamānābhyām varjayamānebhyaḥ
Genitivevarjayamānasya varjayamānayoḥ varjayamānānām
Locativevarjayamāne varjayamānayoḥ varjayamāneṣu

Compound varjayamāna -

Adverb -varjayamānam -varjayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria