Declension table of ?varjayamāna

Deva

MasculineSingularDualPlural
Nominativevarjayamānaḥ varjayamānau varjayamānāḥ
Vocativevarjayamāna varjayamānau varjayamānāḥ
Accusativevarjayamānam varjayamānau varjayamānān
Instrumentalvarjayamānena varjayamānābhyām varjayamānaiḥ varjayamānebhiḥ
Dativevarjayamānāya varjayamānābhyām varjayamānebhyaḥ
Ablativevarjayamānāt varjayamānābhyām varjayamānebhyaḥ
Genitivevarjayamānasya varjayamānayoḥ varjayamānānām
Locativevarjayamāne varjayamānayoḥ varjayamāneṣu

Compound varjayamāna -

Adverb -varjayamānam -varjayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria