सुबन्तावली ?वर्धमानप्रयोग

Roma

पुमान्एकद्विबहु
प्रथमावर्धमानप्रयोगः वर्धमानप्रयोगौ वर्धमानप्रयोगाः
सम्बोधनम्वर्धमानप्रयोग वर्धमानप्रयोगौ वर्धमानप्रयोगाः
द्वितीयावर्धमानप्रयोगम् वर्धमानप्रयोगौ वर्धमानप्रयोगान्
तृतीयावर्धमानप्रयोगेण वर्धमानप्रयोगाभ्याम् वर्धमानप्रयोगैः वर्धमानप्रयोगेभिः
चतुर्थीवर्धमानप्रयोगाय वर्धमानप्रयोगाभ्याम् वर्धमानप्रयोगेभ्यः
पञ्चमीवर्धमानप्रयोगात् वर्धमानप्रयोगाभ्याम् वर्धमानप्रयोगेभ्यः
षष्ठीवर्धमानप्रयोगस्य वर्धमानप्रयोगयोः वर्धमानप्रयोगाणाम्
सप्तमीवर्धमानप्रयोगे वर्धमानप्रयोगयोः वर्धमानप्रयोगेषु

समास वर्धमानप्रयोग

अव्यय ॰वर्धमानप्रयोगम् ॰वर्धमानप्रयोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria