Declension table of ?varcitavya

Deva

NeuterSingularDualPlural
Nominativevarcitavyam varcitavye varcitavyāni
Vocativevarcitavya varcitavye varcitavyāni
Accusativevarcitavyam varcitavye varcitavyāni
Instrumentalvarcitavyena varcitavyābhyām varcitavyaiḥ
Dativevarcitavyāya varcitavyābhyām varcitavyebhyaḥ
Ablativevarcitavyāt varcitavyābhyām varcitavyebhyaḥ
Genitivevarcitavyasya varcitavyayoḥ varcitavyānām
Locativevarcitavye varcitavyayoḥ varcitavyeṣu

Compound varcitavya -

Adverb -varcitavyam -varcitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria