Declension table of ?varcitavya

Deva

MasculineSingularDualPlural
Nominativevarcitavyaḥ varcitavyau varcitavyāḥ
Vocativevarcitavya varcitavyau varcitavyāḥ
Accusativevarcitavyam varcitavyau varcitavyān
Instrumentalvarcitavyena varcitavyābhyām varcitavyaiḥ varcitavyebhiḥ
Dativevarcitavyāya varcitavyābhyām varcitavyebhyaḥ
Ablativevarcitavyāt varcitavyābhyām varcitavyebhyaḥ
Genitivevarcitavyasya varcitavyayoḥ varcitavyānām
Locativevarcitavye varcitavyayoḥ varcitavyeṣu

Compound varcitavya -

Adverb -varcitavyam -varcitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria