Declension table of ?varcitavat

Deva

NeuterSingularDualPlural
Nominativevarcitavat varcitavantī varcitavatī varcitavanti
Vocativevarcitavat varcitavantī varcitavatī varcitavanti
Accusativevarcitavat varcitavantī varcitavatī varcitavanti
Instrumentalvarcitavatā varcitavadbhyām varcitavadbhiḥ
Dativevarcitavate varcitavadbhyām varcitavadbhyaḥ
Ablativevarcitavataḥ varcitavadbhyām varcitavadbhyaḥ
Genitivevarcitavataḥ varcitavatoḥ varcitavatām
Locativevarcitavati varcitavatoḥ varcitavatsu

Adverb -varcitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria